A 447-16 Tulādānaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/16
Title: Tulādānaprayoga
Dimensions: 24.8 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1857
Acc No.: NAK 5/1106
Remarks:
Reel No. A 447-16 Inventory No. 79136
Title Tulādānaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 10.7 cm
Folios 4
Lines per Folio 8–9
Foliation figures in both margins on the verso, in the left under the abbreviation tu.lā. and in the right under the word rāma.
Place of Deposit NAK
Accession No. 5/1106
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
prathamā tu ghṛtasyoktā tejovṛddhikarī tulā ||
lavaṇasya tu lāvaṇyām arogitvaṃ guḍasya ca ||
aviyuktā bhava(!)t patnī tulayā kuṃkumasya tu ||
na saṃtāpi hṛdi bhavet kṣīrasya tulayā sadā ||
tathā
atha lokaṃ pradātavyaṃ sarvarogopaśāṃtaye ||
kāṃsyaṃ ca pakṣmake deyaṃ trapu+cārśovikārake
tyādiprakṛtyoktaṃ ||
tatrā++tsarva+straḥ puṣpālaṃkārabhūṣitaḥ || (fol. 1v1–4)
End
ye grahaṃ madhyamaṃ proktā taddānaṃ tulatolayā ||
sarvavyādhiharaś caiva sarvakāmārthasiddhaye ||
pūjārhaṃ dravyadevatāloke bhairavaṃ || kāṃsye sīsake aśvinau || sīsake vāyuḥ || tāmre sūryaḥ | paittale kuhūrau †ppye† pitaraḥ || sauvarṇe sarvadevatā |phale somaḥ || guḍe cāpaḥ | tāvūle vināyakaḥ || puṣpe gaṃdharvāḥ | kāṣṭe gniḥ | mādhau garuḍaḥ | ghṛte mṛtyuṃjayaḥ kṣīre nārāyaṇaḥ || dadhni sarpāḥ || lavaṇe pārvatīpiṣṭe pūjāpatiḥ | anne sarvadevatāḥ || śrīmītiphālgunakṛṣṇadvādaśīvudhavāsare+saṃvat 1859 śrīrāma śrīśrīśrī (fol. 4r6–4v3)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/16
Date of Filming 20-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 12-11-2009
Bibliography