A 447-16 Tulādānaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/16
Title: Tulādānaprayoga
Dimensions: 24.8 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1857
Acc No.: NAK 5/1106
Remarks:


Reel No. A 447-16 Inventory No. 79136

Title Tulādānaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.7 cm

Folios 4

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation tu.lā. and in the right under the word rāma.

Place of Deposit NAK

Accession No. 5/1106

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prathamā tu ghṛtasyoktā tejovṛddhikarī tulā ||

lavaṇasya tu lāvaṇyām arogitvaṃ guḍasya ca ||

aviyuktā bhava(!)t patnī tulayā kuṃkumasya tu ||

na saṃtāpi hṛdi bhavet kṣīrasya tulayā sadā ||

tathā

atha lokaṃ pradātavyaṃ sarvarogopaśāṃtaye ||

kāṃsyaṃ ca pakṣmake deyaṃ trapu+cārśovikārake

tyādiprakṛtyoktaṃ ||

tatrā++tsarva+straḥ puṣpālaṃkārabhūṣitaḥ || (fol. 1v1–4)

End

ye grahaṃ madhyamaṃ proktā taddānaṃ tulatolayā ||

sarvavyādhiharaś caiva sarvakāmārthasiddhaye ||

pūjārhaṃ dravyadevatāloke bhairavaṃ || kāṃsye sīsake aśvinau || sīsake vāyuḥ || tāmre sūryaḥ | paittale kuhūrau †ppye† pitaraḥ || sauvarṇe sarvadevatā |phale somaḥ || guḍe cāpaḥ | tāvūle vināyakaḥ || puṣpe gaṃdharvāḥ | kāṣṭe gniḥ | mādhau garuḍaḥ | ghṛte mṛtyuṃjayaḥ kṣīre nārāyaṇaḥ || dadhni sarpāḥ || lavaṇe pārvatīpiṣṭe pūjāpatiḥ | anne sarvadevatāḥ || śrīmītiphālgunakṛṣṇadvādaśīvudhavāsare+saṃvat 1859 śrīrāma śrīśrīśrī (fol. 4r6–4v3)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/16

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 12-11-2009

Bibliography